Declension table of ?pṛthivīdharaṇa

Deva

NeuterSingularDualPlural
Nominativepṛthivīdharaṇam pṛthivīdharaṇe pṛthivīdharaṇāni
Vocativepṛthivīdharaṇa pṛthivīdharaṇe pṛthivīdharaṇāni
Accusativepṛthivīdharaṇam pṛthivīdharaṇe pṛthivīdharaṇāni
Instrumentalpṛthivīdharaṇena pṛthivīdharaṇābhyām pṛthivīdharaṇaiḥ
Dativepṛthivīdharaṇāya pṛthivīdharaṇābhyām pṛthivīdharaṇebhyaḥ
Ablativepṛthivīdharaṇāt pṛthivīdharaṇābhyām pṛthivīdharaṇebhyaḥ
Genitivepṛthivīdharaṇasya pṛthivīdharaṇayoḥ pṛthivīdharaṇānām
Locativepṛthivīdharaṇe pṛthivīdharaṇayoḥ pṛthivīdharaṇeṣu

Compound pṛthivīdharaṇa -

Adverb -pṛthivīdharaṇam -pṛthivīdharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria