Declension table of ?pṛthivīdhara

Deva

MasculineSingularDualPlural
Nominativepṛthivīdharaḥ pṛthivīdharau pṛthivīdharāḥ
Vocativepṛthivīdhara pṛthivīdharau pṛthivīdharāḥ
Accusativepṛthivīdharam pṛthivīdharau pṛthivīdharān
Instrumentalpṛthivīdhareṇa pṛthivīdharābhyām pṛthivīdharaiḥ pṛthivīdharebhiḥ
Dativepṛthivīdharāya pṛthivīdharābhyām pṛthivīdharebhyaḥ
Ablativepṛthivīdharāt pṛthivīdharābhyām pṛthivīdharebhyaḥ
Genitivepṛthivīdharasya pṛthivīdharayoḥ pṛthivīdharāṇām
Locativepṛthivīdhare pṛthivīdharayoḥ pṛthivīdhareṣu

Compound pṛthivīdhara -

Adverb -pṛthivīdharam -pṛthivīdharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria