Declension table of ?pṛthivīcandra

Deva

MasculineSingularDualPlural
Nominativepṛthivīcandraḥ pṛthivīcandrau pṛthivīcandrāḥ
Vocativepṛthivīcandra pṛthivīcandrau pṛthivīcandrāḥ
Accusativepṛthivīcandram pṛthivīcandrau pṛthivīcandrān
Instrumentalpṛthivīcandreṇa pṛthivīcandrābhyām pṛthivīcandraiḥ pṛthivīcandrebhiḥ
Dativepṛthivīcandrāya pṛthivīcandrābhyām pṛthivīcandrebhyaḥ
Ablativepṛthivīcandrāt pṛthivīcandrābhyām pṛthivīcandrebhyaḥ
Genitivepṛthivīcandrasya pṛthivīcandrayoḥ pṛthivīcandrāṇām
Locativepṛthivīcandre pṛthivīcandrayoḥ pṛthivīcandreṣu

Compound pṛthivīcandra -

Adverb -pṛthivīcandram -pṛthivīcandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria