Declension table of ?pṛthivībhujaṅga

Deva

MasculineSingularDualPlural
Nominativepṛthivībhujaṅgaḥ pṛthivībhujaṅgau pṛthivībhujaṅgāḥ
Vocativepṛthivībhujaṅga pṛthivībhujaṅgau pṛthivībhujaṅgāḥ
Accusativepṛthivībhujaṅgam pṛthivībhujaṅgau pṛthivībhujaṅgān
Instrumentalpṛthivībhujaṅgena pṛthivībhujaṅgābhyām pṛthivībhujaṅgaiḥ pṛthivībhujaṅgebhiḥ
Dativepṛthivībhujaṅgāya pṛthivībhujaṅgābhyām pṛthivībhujaṅgebhyaḥ
Ablativepṛthivībhujaṅgāt pṛthivībhujaṅgābhyām pṛthivībhujaṅgebhyaḥ
Genitivepṛthivībhujaṅgasya pṛthivībhujaṅgayoḥ pṛthivībhujaṅgānām
Locativepṛthivībhujaṅge pṛthivībhujaṅgayoḥ pṛthivībhujaṅgeṣu

Compound pṛthivībhujaṅga -

Adverb -pṛthivībhujaṅgam -pṛthivībhujaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria