Declension table of ?pṛthivībhuj

Deva

MasculineSingularDualPlural
Nominativepṛthivībhuk pṛthivībhujau pṛthivībhujaḥ
Vocativepṛthivībhuk pṛthivībhujau pṛthivībhujaḥ
Accusativepṛthivībhujam pṛthivībhujau pṛthivībhujaḥ
Instrumentalpṛthivībhujā pṛthivībhugbhyām pṛthivībhugbhiḥ
Dativepṛthivībhuje pṛthivībhugbhyām pṛthivībhugbhyaḥ
Ablativepṛthivībhujaḥ pṛthivībhugbhyām pṛthivībhugbhyaḥ
Genitivepṛthivībhujaḥ pṛthivībhujoḥ pṛthivībhujām
Locativepṛthivībhuji pṛthivībhujoḥ pṛthivībhukṣu

Compound pṛthivībhuk -

Adverb -pṛthivībhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria