Declension table of ?pṛthivībhṛt

Deva

MasculineSingularDualPlural
Nominativepṛthivībhṛt pṛthivībhṛtau pṛthivībhṛtaḥ
Vocativepṛthivībhṛt pṛthivībhṛtau pṛthivībhṛtaḥ
Accusativepṛthivībhṛtam pṛthivībhṛtau pṛthivībhṛtaḥ
Instrumentalpṛthivībhṛtā pṛthivībhṛdbhyām pṛthivībhṛdbhiḥ
Dativepṛthivībhṛte pṛthivībhṛdbhyām pṛthivībhṛdbhyaḥ
Ablativepṛthivībhṛtaḥ pṛthivībhṛdbhyām pṛthivībhṛdbhyaḥ
Genitivepṛthivībhṛtaḥ pṛthivībhṛtoḥ pṛthivībhṛtām
Locativepṛthivībhṛti pṛthivībhṛtoḥ pṛthivībhṛtsu

Compound pṛthivībhṛt -

Adverb -pṛthivībhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria