Declension table of ?pṛthivīṣad

Deva

MasculineSingularDualPlural
Nominativepṛthivīṣat pṛthivīṣadau pṛthivīṣadaḥ
Vocativepṛthivīṣat pṛthivīṣadau pṛthivīṣadaḥ
Accusativepṛthivīṣadam pṛthivīṣadau pṛthivīṣadaḥ
Instrumentalpṛthivīṣadā pṛthivīṣadbhyām pṛthivīṣadbhiḥ
Dativepṛthivīṣade pṛthivīṣadbhyām pṛthivīṣadbhyaḥ
Ablativepṛthivīṣadaḥ pṛthivīṣadbhyām pṛthivīṣadbhyaḥ
Genitivepṛthivīṣadaḥ pṛthivīṣadoḥ pṛthivīṣadām
Locativepṛthivīṣadi pṛthivīṣadoḥ pṛthivīṣatsu

Compound pṛthivīṣat -

Adverb -pṛthivīṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria