Declension table of ?pṛthivīñjayā

Deva

FeminineSingularDualPlural
Nominativepṛthivīñjayā pṛthivīñjaye pṛthivīñjayāḥ
Vocativepṛthivīñjaye pṛthivīñjaye pṛthivīñjayāḥ
Accusativepṛthivīñjayām pṛthivīñjaye pṛthivīñjayāḥ
Instrumentalpṛthivīñjayayā pṛthivīñjayābhyām pṛthivīñjayābhiḥ
Dativepṛthivīñjayāyai pṛthivīñjayābhyām pṛthivīñjayābhyaḥ
Ablativepṛthivīñjayāyāḥ pṛthivīñjayābhyām pṛthivīñjayābhyaḥ
Genitivepṛthivīñjayāyāḥ pṛthivīñjayayoḥ pṛthivīñjayānām
Locativepṛthivīñjayāyām pṛthivīñjayayoḥ pṛthivīñjayāsu

Adverb -pṛthivīñjayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria