Declension table of ?pṛthivibhāga

Deva

NeuterSingularDualPlural
Nominativepṛthivibhāgam pṛthivibhāge pṛthivibhāgāni
Vocativepṛthivibhāga pṛthivibhāge pṛthivibhāgāni
Accusativepṛthivibhāgam pṛthivibhāge pṛthivibhāgāni
Instrumentalpṛthivibhāgena pṛthivibhāgābhyām pṛthivibhāgaiḥ
Dativepṛthivibhāgāya pṛthivibhāgābhyām pṛthivibhāgebhyaḥ
Ablativepṛthivibhāgāt pṛthivibhāgābhyām pṛthivibhāgebhyaḥ
Genitivepṛthivibhāgasya pṛthivibhāgayoḥ pṛthivibhāgānām
Locativepṛthivibhāge pṛthivibhāgayoḥ pṛthivibhāgeṣu

Compound pṛthivibhāga -

Adverb -pṛthivibhāgam -pṛthivibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria