Declension table of ?pṛthivibhāga

Deva

MasculineSingularDualPlural
Nominativepṛthivibhāgaḥ pṛthivibhāgau pṛthivibhāgāḥ
Vocativepṛthivibhāga pṛthivibhāgau pṛthivibhāgāḥ
Accusativepṛthivibhāgam pṛthivibhāgau pṛthivibhāgān
Instrumentalpṛthivibhāgena pṛthivibhāgābhyām pṛthivibhāgaiḥ pṛthivibhāgebhiḥ
Dativepṛthivibhāgāya pṛthivibhāgābhyām pṛthivibhāgebhyaḥ
Ablativepṛthivibhāgāt pṛthivibhāgābhyām pṛthivibhāgebhyaḥ
Genitivepṛthivibhāgasya pṛthivibhāgayoḥ pṛthivibhāgānām
Locativepṛthivibhāge pṛthivibhāgayoḥ pṛthivibhāgeṣu

Compound pṛthivibhāga -

Adverb -pṛthivibhāgam -pṛthivibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria