Declension table of ?pṛthisava

Deva

MasculineSingularDualPlural
Nominativepṛthisavaḥ pṛthisavau pṛthisavāḥ
Vocativepṛthisava pṛthisavau pṛthisavāḥ
Accusativepṛthisavam pṛthisavau pṛthisavān
Instrumentalpṛthisavena pṛthisavābhyām pṛthisavaiḥ pṛthisavebhiḥ
Dativepṛthisavāya pṛthisavābhyām pṛthisavebhyaḥ
Ablativepṛthisavāt pṛthisavābhyām pṛthisavebhyaḥ
Genitivepṛthisavasya pṛthisavayoḥ pṛthisavānām
Locativepṛthisave pṛthisavayoḥ pṛthisaveṣu

Compound pṛthisava -

Adverb -pṛthisavam -pṛthisavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria