Declension table of ?pṛthakśruti

Deva

MasculineSingularDualPlural
Nominativepṛthakśrutiḥ pṛthakśrutī pṛthakśrutayaḥ
Vocativepṛthakśrute pṛthakśrutī pṛthakśrutayaḥ
Accusativepṛthakśrutim pṛthakśrutī pṛthakśrutīn
Instrumentalpṛthakśrutinā pṛthakśrutibhyām pṛthakśrutibhiḥ
Dativepṛthakśrutaye pṛthakśrutibhyām pṛthakśrutibhyaḥ
Ablativepṛthakśruteḥ pṛthakśrutibhyām pṛthakśrutibhyaḥ
Genitivepṛthakśruteḥ pṛthakśrutyoḥ pṛthakśrutīnām
Locativepṛthakśrutau pṛthakśrutyoḥ pṛthakśrutiṣu

Compound pṛthakśruti -

Adverb -pṛthakśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria