Declension table of ?pṛthakśāyinī

Deva

FeminineSingularDualPlural
Nominativepṛthakśāyinī pṛthakśāyinyau pṛthakśāyinyaḥ
Vocativepṛthakśāyini pṛthakśāyinyau pṛthakśāyinyaḥ
Accusativepṛthakśāyinīm pṛthakśāyinyau pṛthakśāyinīḥ
Instrumentalpṛthakśāyinyā pṛthakśāyinībhyām pṛthakśāyinībhiḥ
Dativepṛthakśāyinyai pṛthakśāyinībhyām pṛthakśāyinībhyaḥ
Ablativepṛthakśāyinyāḥ pṛthakśāyinībhyām pṛthakśāyinībhyaḥ
Genitivepṛthakśāyinyāḥ pṛthakśāyinyoḥ pṛthakśāyinīnām
Locativepṛthakśāyinyām pṛthakśāyinyoḥ pṛthakśāyinīṣu

Compound pṛthakśāyini - pṛthakśāyinī -

Adverb -pṛthakśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria