Declension table of pṛthaktva

Deva

NeuterSingularDualPlural
Nominativepṛthaktvam pṛthaktve pṛthaktvāni
Vocativepṛthaktva pṛthaktve pṛthaktvāni
Accusativepṛthaktvam pṛthaktve pṛthaktvāni
Instrumentalpṛthaktvena pṛthaktvābhyām pṛthaktvaiḥ
Dativepṛthaktvāya pṛthaktvābhyām pṛthaktvebhyaḥ
Ablativepṛthaktvāt pṛthaktvābhyām pṛthaktvebhyaḥ
Genitivepṛthaktvasya pṛthaktvayoḥ pṛthaktvānām
Locativepṛthaktve pṛthaktvayoḥ pṛthaktveṣu

Compound pṛthaktva -

Adverb -pṛthaktvam -pṛthaktvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria