Declension table of ?pṛthaktā

Deva

FeminineSingularDualPlural
Nominativepṛthaktā pṛthakte pṛthaktāḥ
Vocativepṛthakte pṛthakte pṛthaktāḥ
Accusativepṛthaktām pṛthakte pṛthaktāḥ
Instrumentalpṛthaktayā pṛthaktābhyām pṛthaktābhiḥ
Dativepṛthaktāyai pṛthaktābhyām pṛthaktābhyaḥ
Ablativepṛthaktāyāḥ pṛthaktābhyām pṛthaktābhyaḥ
Genitivepṛthaktāyāḥ pṛthaktayoḥ pṛthaktānām
Locativepṛthaktāyām pṛthaktayoḥ pṛthaktāsu

Adverb -pṛthaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria