Declension table of ?pṛthaksthiti

Deva

FeminineSingularDualPlural
Nominativepṛthaksthitiḥ pṛthaksthitī pṛthaksthitayaḥ
Vocativepṛthaksthite pṛthaksthitī pṛthaksthitayaḥ
Accusativepṛthaksthitim pṛthaksthitī pṛthaksthitīḥ
Instrumentalpṛthaksthityā pṛthaksthitibhyām pṛthaksthitibhiḥ
Dativepṛthaksthityai pṛthaksthitaye pṛthaksthitibhyām pṛthaksthitibhyaḥ
Ablativepṛthaksthityāḥ pṛthaksthiteḥ pṛthaksthitibhyām pṛthaksthitibhyaḥ
Genitivepṛthaksthityāḥ pṛthaksthiteḥ pṛthaksthityoḥ pṛthaksthitīnām
Locativepṛthaksthityām pṛthaksthitau pṛthaksthityoḥ pṛthaksthitiṣu

Compound pṛthaksthiti -

Adverb -pṛthaksthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria