Declension table of ?pṛthaksthita

Deva

NeuterSingularDualPlural
Nominativepṛthaksthitam pṛthaksthite pṛthaksthitāni
Vocativepṛthaksthita pṛthaksthite pṛthaksthitāni
Accusativepṛthaksthitam pṛthaksthite pṛthaksthitāni
Instrumentalpṛthaksthitena pṛthaksthitābhyām pṛthaksthitaiḥ
Dativepṛthaksthitāya pṛthaksthitābhyām pṛthaksthitebhyaḥ
Ablativepṛthaksthitāt pṛthaksthitābhyām pṛthaksthitebhyaḥ
Genitivepṛthaksthitasya pṛthaksthitayoḥ pṛthaksthitānām
Locativepṛthaksthite pṛthaksthitayoḥ pṛthaksthiteṣu

Compound pṛthaksthita -

Adverb -pṛthaksthitam -pṛthaksthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria