Declension table of ?pṛthaksthita

Deva

MasculineSingularDualPlural
Nominativepṛthaksthitaḥ pṛthaksthitau pṛthaksthitāḥ
Vocativepṛthaksthita pṛthaksthitau pṛthaksthitāḥ
Accusativepṛthaksthitam pṛthaksthitau pṛthaksthitān
Instrumentalpṛthaksthitena pṛthaksthitābhyām pṛthaksthitaiḥ pṛthaksthitebhiḥ
Dativepṛthaksthitāya pṛthaksthitābhyām pṛthaksthitebhyaḥ
Ablativepṛthaksthitāt pṛthaksthitābhyām pṛthaksthitebhyaḥ
Genitivepṛthaksthitasya pṛthaksthitayoḥ pṛthaksthitānām
Locativepṛthaksthite pṛthaksthitayoḥ pṛthaksthiteṣu

Compound pṛthaksthita -

Adverb -pṛthaksthitam -pṛthaksthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria