Declension table of ?pṛthakparṇikā

Deva

FeminineSingularDualPlural
Nominativepṛthakparṇikā pṛthakparṇike pṛthakparṇikāḥ
Vocativepṛthakparṇike pṛthakparṇike pṛthakparṇikāḥ
Accusativepṛthakparṇikām pṛthakparṇike pṛthakparṇikāḥ
Instrumentalpṛthakparṇikayā pṛthakparṇikābhyām pṛthakparṇikābhiḥ
Dativepṛthakparṇikāyai pṛthakparṇikābhyām pṛthakparṇikābhyaḥ
Ablativepṛthakparṇikāyāḥ pṛthakparṇikābhyām pṛthakparṇikābhyaḥ
Genitivepṛthakparṇikāyāḥ pṛthakparṇikayoḥ pṛthakparṇikānām
Locativepṛthakparṇikāyām pṛthakparṇikayoḥ pṛthakparṇikāsu

Adverb -pṛthakparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria