Declension table of ?pṛthakpadā

Deva

FeminineSingularDualPlural
Nominativepṛthakpadā pṛthakpade pṛthakpadāḥ
Vocativepṛthakpade pṛthakpade pṛthakpadāḥ
Accusativepṛthakpadām pṛthakpade pṛthakpadāḥ
Instrumentalpṛthakpadayā pṛthakpadābhyām pṛthakpadābhiḥ
Dativepṛthakpadāyai pṛthakpadābhyām pṛthakpadābhyaḥ
Ablativepṛthakpadāyāḥ pṛthakpadābhyām pṛthakpadābhyaḥ
Genitivepṛthakpadāyāḥ pṛthakpadayoḥ pṛthakpadānām
Locativepṛthakpadāyām pṛthakpadayoḥ pṛthakpadāsu

Adverb -pṛthakpadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria