Declension table of ?pṛthakpada

Deva

MasculineSingularDualPlural
Nominativepṛthakpadaḥ pṛthakpadau pṛthakpadāḥ
Vocativepṛthakpada pṛthakpadau pṛthakpadāḥ
Accusativepṛthakpadam pṛthakpadau pṛthakpadān
Instrumentalpṛthakpadena pṛthakpadābhyām pṛthakpadaiḥ pṛthakpadebhiḥ
Dativepṛthakpadāya pṛthakpadābhyām pṛthakpadebhyaḥ
Ablativepṛthakpadāt pṛthakpadābhyām pṛthakpadebhyaḥ
Genitivepṛthakpadasya pṛthakpadayoḥ pṛthakpadānām
Locativepṛthakpade pṛthakpadayoḥ pṛthakpadeṣu

Compound pṛthakpada -

Adverb -pṛthakpadam -pṛthakpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria