Declension table of ?pṛthakkaraṇa

Deva

NeuterSingularDualPlural
Nominativepṛthakkaraṇam pṛthakkaraṇe pṛthakkaraṇāni
Vocativepṛthakkaraṇa pṛthakkaraṇe pṛthakkaraṇāni
Accusativepṛthakkaraṇam pṛthakkaraṇe pṛthakkaraṇāni
Instrumentalpṛthakkaraṇena pṛthakkaraṇābhyām pṛthakkaraṇaiḥ
Dativepṛthakkaraṇāya pṛthakkaraṇābhyām pṛthakkaraṇebhyaḥ
Ablativepṛthakkaraṇāt pṛthakkaraṇābhyām pṛthakkaraṇebhyaḥ
Genitivepṛthakkaraṇasya pṛthakkaraṇayoḥ pṛthakkaraṇānām
Locativepṛthakkaraṇe pṛthakkaraṇayoḥ pṛthakkaraṇeṣu

Compound pṛthakkaraṇa -

Adverb -pṛthakkaraṇam -pṛthakkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria