Declension table of ?pṛthakkārya

Deva

NeuterSingularDualPlural
Nominativepṛthakkāryam pṛthakkārye pṛthakkāryāṇi
Vocativepṛthakkārya pṛthakkārye pṛthakkāryāṇi
Accusativepṛthakkāryam pṛthakkārye pṛthakkāryāṇi
Instrumentalpṛthakkāryeṇa pṛthakkāryābhyām pṛthakkāryaiḥ
Dativepṛthakkāryāya pṛthakkāryābhyām pṛthakkāryebhyaḥ
Ablativepṛthakkāryāt pṛthakkāryābhyām pṛthakkāryebhyaḥ
Genitivepṛthakkāryasya pṛthakkāryayoḥ pṛthakkāryāṇām
Locativepṛthakkārye pṛthakkāryayoḥ pṛthakkāryeṣu

Compound pṛthakkārya -

Adverb -pṛthakkāryam -pṛthakkāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria