Declension table of ?pṛthakkṛtā

Deva

FeminineSingularDualPlural
Nominativepṛthakkṛtā pṛthakkṛte pṛthakkṛtāḥ
Vocativepṛthakkṛte pṛthakkṛte pṛthakkṛtāḥ
Accusativepṛthakkṛtām pṛthakkṛte pṛthakkṛtāḥ
Instrumentalpṛthakkṛtayā pṛthakkṛtābhyām pṛthakkṛtābhiḥ
Dativepṛthakkṛtāyai pṛthakkṛtābhyām pṛthakkṛtābhyaḥ
Ablativepṛthakkṛtāyāḥ pṛthakkṛtābhyām pṛthakkṛtābhyaḥ
Genitivepṛthakkṛtāyāḥ pṛthakkṛtayoḥ pṛthakkṛtānām
Locativepṛthakkṛtāyām pṛthakkṛtayoḥ pṛthakkṛtāsu

Adverb -pṛthakkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria