Declension table of ?pṛthakkṛta

Deva

NeuterSingularDualPlural
Nominativepṛthakkṛtam pṛthakkṛte pṛthakkṛtāni
Vocativepṛthakkṛta pṛthakkṛte pṛthakkṛtāni
Accusativepṛthakkṛtam pṛthakkṛte pṛthakkṛtāni
Instrumentalpṛthakkṛtena pṛthakkṛtābhyām pṛthakkṛtaiḥ
Dativepṛthakkṛtāya pṛthakkṛtābhyām pṛthakkṛtebhyaḥ
Ablativepṛthakkṛtāt pṛthakkṛtābhyām pṛthakkṛtebhyaḥ
Genitivepṛthakkṛtasya pṛthakkṛtayoḥ pṛthakkṛtānām
Locativepṛthakkṛte pṛthakkṛtayoḥ pṛthakkṛteṣu

Compound pṛthakkṛta -

Adverb -pṛthakkṛtam -pṛthakkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria