Declension table of ?pṛthakkṛta

Deva

MasculineSingularDualPlural
Nominativepṛthakkṛtaḥ pṛthakkṛtau pṛthakkṛtāḥ
Vocativepṛthakkṛta pṛthakkṛtau pṛthakkṛtāḥ
Accusativepṛthakkṛtam pṛthakkṛtau pṛthakkṛtān
Instrumentalpṛthakkṛtena pṛthakkṛtābhyām pṛthakkṛtaiḥ pṛthakkṛtebhiḥ
Dativepṛthakkṛtāya pṛthakkṛtābhyām pṛthakkṛtebhyaḥ
Ablativepṛthakkṛtāt pṛthakkṛtābhyām pṛthakkṛtebhyaḥ
Genitivepṛthakkṛtasya pṛthakkṛtayoḥ pṛthakkṛtānām
Locativepṛthakkṛte pṛthakkṛtayoḥ pṛthakkṛteṣu

Compound pṛthakkṛta -

Adverb -pṛthakkṛtam -pṛthakkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria