Declension table of ?pṛthakceṣṭā

Deva

FeminineSingularDualPlural
Nominativepṛthakceṣṭā pṛthakceṣṭe pṛthakceṣṭāḥ
Vocativepṛthakceṣṭe pṛthakceṣṭe pṛthakceṣṭāḥ
Accusativepṛthakceṣṭām pṛthakceṣṭe pṛthakceṣṭāḥ
Instrumentalpṛthakceṣṭayā pṛthakceṣṭābhyām pṛthakceṣṭābhiḥ
Dativepṛthakceṣṭāyai pṛthakceṣṭābhyām pṛthakceṣṭābhyaḥ
Ablativepṛthakceṣṭāyāḥ pṛthakceṣṭābhyām pṛthakceṣṭābhyaḥ
Genitivepṛthakceṣṭāyāḥ pṛthakceṣṭayoḥ pṛthakceṣṭānām
Locativepṛthakceṣṭāyām pṛthakceṣṭayoḥ pṛthakceṣṭāsu

Adverb -pṛthakceṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria