Declension table of ?pṛthagyogakaraṇa

Deva

NeuterSingularDualPlural
Nominativepṛthagyogakaraṇam pṛthagyogakaraṇe pṛthagyogakaraṇāni
Vocativepṛthagyogakaraṇa pṛthagyogakaraṇe pṛthagyogakaraṇāni
Accusativepṛthagyogakaraṇam pṛthagyogakaraṇe pṛthagyogakaraṇāni
Instrumentalpṛthagyogakaraṇena pṛthagyogakaraṇābhyām pṛthagyogakaraṇaiḥ
Dativepṛthagyogakaraṇāya pṛthagyogakaraṇābhyām pṛthagyogakaraṇebhyaḥ
Ablativepṛthagyogakaraṇāt pṛthagyogakaraṇābhyām pṛthagyogakaraṇebhyaḥ
Genitivepṛthagyogakaraṇasya pṛthagyogakaraṇayoḥ pṛthagyogakaraṇānām
Locativepṛthagyogakaraṇe pṛthagyogakaraṇayoḥ pṛthagyogakaraṇeṣu

Compound pṛthagyogakaraṇa -

Adverb -pṛthagyogakaraṇam -pṛthagyogakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria