Declension table of ?pṛthagyoga

Deva

MasculineSingularDualPlural
Nominativepṛthagyogaḥ pṛthagyogau pṛthagyogāḥ
Vocativepṛthagyoga pṛthagyogau pṛthagyogāḥ
Accusativepṛthagyogam pṛthagyogau pṛthagyogān
Instrumentalpṛthagyogena pṛthagyogābhyām pṛthagyogaiḥ pṛthagyogebhiḥ
Dativepṛthagyogāya pṛthagyogābhyām pṛthagyogebhyaḥ
Ablativepṛthagyogāt pṛthagyogābhyām pṛthagyogebhyaḥ
Genitivepṛthagyogasya pṛthagyogayoḥ pṛthagyogānām
Locativepṛthagyoge pṛthagyogayoḥ pṛthagyogeṣu

Compound pṛthagyoga -

Adverb -pṛthagyogam -pṛthagyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria