Declension table of pṛthagvidha

Deva

NeuterSingularDualPlural
Nominativepṛthagvidham pṛthagvidhe pṛthagvidhāni
Vocativepṛthagvidha pṛthagvidhe pṛthagvidhāni
Accusativepṛthagvidham pṛthagvidhe pṛthagvidhāni
Instrumentalpṛthagvidhena pṛthagvidhābhyām pṛthagvidhaiḥ
Dativepṛthagvidhāya pṛthagvidhābhyām pṛthagvidhebhyaḥ
Ablativepṛthagvidhāt pṛthagvidhābhyām pṛthagvidhebhyaḥ
Genitivepṛthagvidhasya pṛthagvidhayoḥ pṛthagvidhānām
Locativepṛthagvidhe pṛthagvidhayoḥ pṛthagvidheṣu

Compound pṛthagvidha -

Adverb -pṛthagvidham -pṛthagvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria