Declension table of ?pṛthagvartman

Deva

NeuterSingularDualPlural
Nominativepṛthagvartma pṛthagvartmanī pṛthagvartmāni
Vocativepṛthagvartman pṛthagvartma pṛthagvartmanī pṛthagvartmāni
Accusativepṛthagvartma pṛthagvartmanī pṛthagvartmāni
Instrumentalpṛthagvartmanā pṛthagvartmabhyām pṛthagvartmabhiḥ
Dativepṛthagvartmane pṛthagvartmabhyām pṛthagvartmabhyaḥ
Ablativepṛthagvartmanaḥ pṛthagvartmabhyām pṛthagvartmabhyaḥ
Genitivepṛthagvartmanaḥ pṛthagvartmanoḥ pṛthagvartmanām
Locativepṛthagvartmani pṛthagvartmanoḥ pṛthagvartmasu

Compound pṛthagvartma -

Adverb -pṛthagvartma -pṛthagvartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria