Declension table of ?pṛthagvartman

Deva

MasculineSingularDualPlural
Nominativepṛthagvartmā pṛthagvartmānau pṛthagvartmānaḥ
Vocativepṛthagvartman pṛthagvartmānau pṛthagvartmānaḥ
Accusativepṛthagvartmānam pṛthagvartmānau pṛthagvartmanaḥ
Instrumentalpṛthagvartmanā pṛthagvartmabhyām pṛthagvartmabhiḥ
Dativepṛthagvartmane pṛthagvartmabhyām pṛthagvartmabhyaḥ
Ablativepṛthagvartmanaḥ pṛthagvartmabhyām pṛthagvartmabhyaḥ
Genitivepṛthagvartmanaḥ pṛthagvartmanoḥ pṛthagvartmanām
Locativepṛthagvartmani pṛthagvartmanoḥ pṛthagvartmasu

Compound pṛthagvartma -

Adverb -pṛthagvartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria