Declension table of ?pṛthagrūpa

Deva

NeuterSingularDualPlural
Nominativepṛthagrūpam pṛthagrūpe pṛthagrūpāṇi
Vocativepṛthagrūpa pṛthagrūpe pṛthagrūpāṇi
Accusativepṛthagrūpam pṛthagrūpe pṛthagrūpāṇi
Instrumentalpṛthagrūpeṇa pṛthagrūpābhyām pṛthagrūpaiḥ
Dativepṛthagrūpāya pṛthagrūpābhyām pṛthagrūpebhyaḥ
Ablativepṛthagrūpāt pṛthagrūpābhyām pṛthagrūpebhyaḥ
Genitivepṛthagrūpasya pṛthagrūpayoḥ pṛthagrūpāṇām
Locativepṛthagrūpe pṛthagrūpayoḥ pṛthagrūpeṣu

Compound pṛthagrūpa -

Adverb -pṛthagrūpam -pṛthagrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria