Declension table of ?pṛthaglakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepṛthaglakṣaṇam pṛthaglakṣaṇe pṛthaglakṣaṇāni
Vocativepṛthaglakṣaṇa pṛthaglakṣaṇe pṛthaglakṣaṇāni
Accusativepṛthaglakṣaṇam pṛthaglakṣaṇe pṛthaglakṣaṇāni
Instrumentalpṛthaglakṣaṇena pṛthaglakṣaṇābhyām pṛthaglakṣaṇaiḥ
Dativepṛthaglakṣaṇāya pṛthaglakṣaṇābhyām pṛthaglakṣaṇebhyaḥ
Ablativepṛthaglakṣaṇāt pṛthaglakṣaṇābhyām pṛthaglakṣaṇebhyaḥ
Genitivepṛthaglakṣaṇasya pṛthaglakṣaṇayoḥ pṛthaglakṣaṇānām
Locativepṛthaglakṣaṇe pṛthaglakṣaṇayoḥ pṛthaglakṣaṇeṣu

Compound pṛthaglakṣaṇa -

Adverb -pṛthaglakṣaṇam -pṛthaglakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria