Declension table of ?pṛthaglakṣaṇa

Deva

MasculineSingularDualPlural
Nominativepṛthaglakṣaṇaḥ pṛthaglakṣaṇau pṛthaglakṣaṇāḥ
Vocativepṛthaglakṣaṇa pṛthaglakṣaṇau pṛthaglakṣaṇāḥ
Accusativepṛthaglakṣaṇam pṛthaglakṣaṇau pṛthaglakṣaṇān
Instrumentalpṛthaglakṣaṇena pṛthaglakṣaṇābhyām pṛthaglakṣaṇaiḥ pṛthaglakṣaṇebhiḥ
Dativepṛthaglakṣaṇāya pṛthaglakṣaṇābhyām pṛthaglakṣaṇebhyaḥ
Ablativepṛthaglakṣaṇāt pṛthaglakṣaṇābhyām pṛthaglakṣaṇebhyaḥ
Genitivepṛthaglakṣaṇasya pṛthaglakṣaṇayoḥ pṛthaglakṣaṇānām
Locativepṛthaglakṣaṇe pṛthaglakṣaṇayoḥ pṛthaglakṣaṇeṣu

Compound pṛthaglakṣaṇa -

Adverb -pṛthaglakṣaṇam -pṛthaglakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria