Declension table of ?pṛthagjanakalyāṇaka

Deva

MasculineSingularDualPlural
Nominativepṛthagjanakalyāṇakaḥ pṛthagjanakalyāṇakau pṛthagjanakalyāṇakāḥ
Vocativepṛthagjanakalyāṇaka pṛthagjanakalyāṇakau pṛthagjanakalyāṇakāḥ
Accusativepṛthagjanakalyāṇakam pṛthagjanakalyāṇakau pṛthagjanakalyāṇakān
Instrumentalpṛthagjanakalyāṇakena pṛthagjanakalyāṇakābhyām pṛthagjanakalyāṇakaiḥ pṛthagjanakalyāṇakebhiḥ
Dativepṛthagjanakalyāṇakāya pṛthagjanakalyāṇakābhyām pṛthagjanakalyāṇakebhyaḥ
Ablativepṛthagjanakalyāṇakāt pṛthagjanakalyāṇakābhyām pṛthagjanakalyāṇakebhyaḥ
Genitivepṛthagjanakalyāṇakasya pṛthagjanakalyāṇakayoḥ pṛthagjanakalyāṇakānām
Locativepṛthagjanakalyāṇake pṛthagjanakalyāṇakayoḥ pṛthagjanakalyāṇakeṣu

Compound pṛthagjanakalyāṇaka -

Adverb -pṛthagjanakalyāṇakam -pṛthagjanakalyāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria