Declension table of ?pṛthagīśamānin

Deva

MasculineSingularDualPlural
Nominativepṛthagīśamānī pṛthagīśamāninau pṛthagīśamāninaḥ
Vocativepṛthagīśamānin pṛthagīśamāninau pṛthagīśamāninaḥ
Accusativepṛthagīśamāninam pṛthagīśamāninau pṛthagīśamāninaḥ
Instrumentalpṛthagīśamāninā pṛthagīśamānibhyām pṛthagīśamānibhiḥ
Dativepṛthagīśamānine pṛthagīśamānibhyām pṛthagīśamānibhyaḥ
Ablativepṛthagīśamāninaḥ pṛthagīśamānibhyām pṛthagīśamānibhyaḥ
Genitivepṛthagīśamāninaḥ pṛthagīśamāninoḥ pṛthagīśamāninām
Locativepṛthagīśamānini pṛthagīśamāninoḥ pṛthagīśamāniṣu

Compound pṛthagīśamāni -

Adverb -pṛthagīśamāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria