Declension table of ?pṛthagguṇa

Deva

NeuterSingularDualPlural
Nominativepṛthagguṇam pṛthagguṇe pṛthagguṇāni
Vocativepṛthagguṇa pṛthagguṇe pṛthagguṇāni
Accusativepṛthagguṇam pṛthagguṇe pṛthagguṇāni
Instrumentalpṛthagguṇena pṛthagguṇābhyām pṛthagguṇaiḥ
Dativepṛthagguṇāya pṛthagguṇābhyām pṛthagguṇebhyaḥ
Ablativepṛthagguṇāt pṛthagguṇābhyām pṛthagguṇebhyaḥ
Genitivepṛthagguṇasya pṛthagguṇayoḥ pṛthagguṇānām
Locativepṛthagguṇe pṛthagguṇayoḥ pṛthagguṇeṣu

Compound pṛthagguṇa -

Adverb -pṛthagguṇam -pṛthagguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria