Declension table of ?pṛthaggotra

Deva

MasculineSingularDualPlural
Nominativepṛthaggotraḥ pṛthaggotrau pṛthaggotrāḥ
Vocativepṛthaggotra pṛthaggotrau pṛthaggotrāḥ
Accusativepṛthaggotram pṛthaggotrau pṛthaggotrān
Instrumentalpṛthaggotreṇa pṛthaggotrābhyām pṛthaggotraiḥ pṛthaggotrebhiḥ
Dativepṛthaggotrāya pṛthaggotrābhyām pṛthaggotrebhyaḥ
Ablativepṛthaggotrāt pṛthaggotrābhyām pṛthaggotrebhyaḥ
Genitivepṛthaggotrasya pṛthaggotrayoḥ pṛthaggotrāṇām
Locativepṛthaggotre pṛthaggotrayoḥ pṛthaggotreṣu

Compound pṛthaggotra -

Adverb -pṛthaggotram -pṛthaggotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria