Declension table of ?pṛthagdharmavid

Deva

MasculineSingularDualPlural
Nominativepṛthagdharmavit pṛthagdharmavidau pṛthagdharmavidaḥ
Vocativepṛthagdharmavit pṛthagdharmavidau pṛthagdharmavidaḥ
Accusativepṛthagdharmavidam pṛthagdharmavidau pṛthagdharmavidaḥ
Instrumentalpṛthagdharmavidā pṛthagdharmavidbhyām pṛthagdharmavidbhiḥ
Dativepṛthagdharmavide pṛthagdharmavidbhyām pṛthagdharmavidbhyaḥ
Ablativepṛthagdharmavidaḥ pṛthagdharmavidbhyām pṛthagdharmavidbhyaḥ
Genitivepṛthagdharmavidaḥ pṛthagdharmavidoḥ pṛthagdharmavidām
Locativepṛthagdharmavidi pṛthagdharmavidoḥ pṛthagdharmavitsu

Compound pṛthagdharmavit -

Adverb -pṛthagdharmavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria