Declension table of ?pṛthagdevata

Deva

NeuterSingularDualPlural
Nominativepṛthagdevatam pṛthagdevate pṛthagdevatāni
Vocativepṛthagdevata pṛthagdevate pṛthagdevatāni
Accusativepṛthagdevatam pṛthagdevate pṛthagdevatāni
Instrumentalpṛthagdevatena pṛthagdevatābhyām pṛthagdevataiḥ
Dativepṛthagdevatāya pṛthagdevatābhyām pṛthagdevatebhyaḥ
Ablativepṛthagdevatāt pṛthagdevatābhyām pṛthagdevatebhyaḥ
Genitivepṛthagdevatasya pṛthagdevatayoḥ pṛthagdevatānām
Locativepṛthagdevate pṛthagdevatayoḥ pṛthagdevateṣu

Compound pṛthagdevata -

Adverb -pṛthagdevatam -pṛthagdevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria