Declension table of ?pṛthagbīja

Deva

MasculineSingularDualPlural
Nominativepṛthagbījaḥ pṛthagbījau pṛthagbījāḥ
Vocativepṛthagbīja pṛthagbījau pṛthagbījāḥ
Accusativepṛthagbījam pṛthagbījau pṛthagbījān
Instrumentalpṛthagbījena pṛthagbījābhyām pṛthagbījaiḥ pṛthagbījebhiḥ
Dativepṛthagbījāya pṛthagbījābhyām pṛthagbījebhyaḥ
Ablativepṛthagbījāt pṛthagbījābhyām pṛthagbījebhyaḥ
Genitivepṛthagbījasya pṛthagbījayoḥ pṛthagbījānām
Locativepṛthagbīje pṛthagbījayoḥ pṛthagbījeṣu

Compound pṛthagbīja -

Adverb -pṛthagbījam -pṛthagbījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria