Declension table of ?pṛthagabhimati_ā

Deva

FeminineSingularDualPlural
Nominativepṛthagabhimati_ā pṛthagabhimati_e pṛthagabhimati_āḥ
Vocativepṛthagabhimati_e pṛthagabhimati_e pṛthagabhimati_āḥ
Accusativepṛthagabhimati_ām pṛthagabhimati_e pṛthagabhimati_āḥ
Instrumentalpṛthagabhimati_ayā pṛthagabhimati_ābhyām pṛthagabhimati_ābhiḥ
Dativepṛthagabhimati_āyai pṛthagabhimati_ābhyām pṛthagabhimati_ābhyaḥ
Ablativepṛthagabhimati_āyāḥ pṛthagabhimati_ābhyām pṛthagabhimati_ābhyaḥ
Genitivepṛthagabhimati_āyāḥ pṛthagabhimati_ayoḥ pṛthagabhimati_ānām
Locativepṛthagabhimati_āyām pṛthagabhimati_ayoḥ pṛthagabhimati_āsu

Adverb -pṛthagabhimati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria