Declension table of ?pṛthagātmikā

Deva

FeminineSingularDualPlural
Nominativepṛthagātmikā pṛthagātmike pṛthagātmikāḥ
Vocativepṛthagātmike pṛthagātmike pṛthagātmikāḥ
Accusativepṛthagātmikām pṛthagātmike pṛthagātmikāḥ
Instrumentalpṛthagātmikayā pṛthagātmikābhyām pṛthagātmikābhiḥ
Dativepṛthagātmikāyai pṛthagātmikābhyām pṛthagātmikābhyaḥ
Ablativepṛthagātmikāyāḥ pṛthagātmikābhyām pṛthagātmikābhyaḥ
Genitivepṛthagātmikāyāḥ pṛthagātmikayoḥ pṛthagātmikānām
Locativepṛthagātmikāyām pṛthagātmikayoḥ pṛthagātmikāsu

Adverb -pṛthagātmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria