Declension table of ?pṛthagātman

Deva

MasculineSingularDualPlural
Nominativepṛthagātmā pṛthagātmānau pṛthagātmānaḥ
Vocativepṛthagātman pṛthagātmānau pṛthagātmānaḥ
Accusativepṛthagātmānam pṛthagātmānau pṛthagātmanaḥ
Instrumentalpṛthagātmanā pṛthagātmabhyām pṛthagātmabhiḥ
Dativepṛthagātmane pṛthagātmabhyām pṛthagātmabhyaḥ
Ablativepṛthagātmanaḥ pṛthagātmabhyām pṛthagātmabhyaḥ
Genitivepṛthagātmanaḥ pṛthagātmanoḥ pṛthagātmanām
Locativepṛthagātmani pṛthagātmanoḥ pṛthagātmasu

Compound pṛthagātma -

Adverb -pṛthagātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria