Declension table of ?pṛthaṅniṣṭhā

Deva

FeminineSingularDualPlural
Nominativepṛthaṅniṣṭhā pṛthaṅniṣṭhe pṛthaṅniṣṭhāḥ
Vocativepṛthaṅniṣṭhe pṛthaṅniṣṭhe pṛthaṅniṣṭhāḥ
Accusativepṛthaṅniṣṭhām pṛthaṅniṣṭhe pṛthaṅniṣṭhāḥ
Instrumentalpṛthaṅniṣṭhayā pṛthaṅniṣṭhābhyām pṛthaṅniṣṭhābhiḥ
Dativepṛthaṅniṣṭhāyai pṛthaṅniṣṭhābhyām pṛthaṅniṣṭhābhyaḥ
Ablativepṛthaṅniṣṭhāyāḥ pṛthaṅniṣṭhābhyām pṛthaṅniṣṭhābhyaḥ
Genitivepṛthaṅniṣṭhāyāḥ pṛthaṅniṣṭhayoḥ pṛthaṅniṣṭhānām
Locativepṛthaṅniṣṭhāyām pṛthaṅniṣṭhayoḥ pṛthaṅniṣṭhāsu

Adverb -pṛthaṅniṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria