Declension table of ?pṛthāsūnu

Deva

MasculineSingularDualPlural
Nominativepṛthāsūnuḥ pṛthāsūnū pṛthāsūnavaḥ
Vocativepṛthāsūno pṛthāsūnū pṛthāsūnavaḥ
Accusativepṛthāsūnum pṛthāsūnū pṛthāsūnūn
Instrumentalpṛthāsūnunā pṛthāsūnubhyām pṛthāsūnubhiḥ
Dativepṛthāsūnave pṛthāsūnubhyām pṛthāsūnubhyaḥ
Ablativepṛthāsūnoḥ pṛthāsūnubhyām pṛthāsūnubhyaḥ
Genitivepṛthāsūnoḥ pṛthāsūnvoḥ pṛthāsūnūnām
Locativepṛthāsūnau pṛthāsūnvoḥ pṛthāsūnuṣu

Compound pṛthāsūnu -

Adverb -pṛthāsūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria