Declension table of ?pṛthāsuta

Deva

MasculineSingularDualPlural
Nominativepṛthāsutaḥ pṛthāsutau pṛthāsutāḥ
Vocativepṛthāsuta pṛthāsutau pṛthāsutāḥ
Accusativepṛthāsutam pṛthāsutau pṛthāsutān
Instrumentalpṛthāsutena pṛthāsutābhyām pṛthāsutaiḥ pṛthāsutebhiḥ
Dativepṛthāsutāya pṛthāsutābhyām pṛthāsutebhyaḥ
Ablativepṛthāsutāt pṛthāsutābhyām pṛthāsutebhyaḥ
Genitivepṛthāsutasya pṛthāsutayoḥ pṛthāsutānām
Locativepṛthāsute pṛthāsutayoḥ pṛthāsuteṣu

Compound pṛthāsuta -

Adverb -pṛthāsutam -pṛthāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria