Declension table of ?pṛthāraṇi

Deva

FeminineSingularDualPlural
Nominativepṛthāraṇiḥ pṛthāraṇī pṛthāraṇayaḥ
Vocativepṛthāraṇe pṛthāraṇī pṛthāraṇayaḥ
Accusativepṛthāraṇim pṛthāraṇī pṛthāraṇīḥ
Instrumentalpṛthāraṇyā pṛthāraṇibhyām pṛthāraṇibhiḥ
Dativepṛthāraṇyai pṛthāraṇaye pṛthāraṇibhyām pṛthāraṇibhyaḥ
Ablativepṛthāraṇyāḥ pṛthāraṇeḥ pṛthāraṇibhyām pṛthāraṇibhyaḥ
Genitivepṛthāraṇyāḥ pṛthāraṇeḥ pṛthāraṇyoḥ pṛthāraṇīnām
Locativepṛthāraṇyām pṛthāraṇau pṛthāraṇyoḥ pṛthāraṇiṣu

Compound pṛthāraṇi -

Adverb -pṛthāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria