Declension table of ?pṛthāpati

Deva

MasculineSingularDualPlural
Nominativepṛthāpatiḥ pṛthāpatī pṛthāpatayaḥ
Vocativepṛthāpate pṛthāpatī pṛthāpatayaḥ
Accusativepṛthāpatim pṛthāpatī pṛthāpatīn
Instrumentalpṛthāpatinā pṛthāpatibhyām pṛthāpatibhiḥ
Dativepṛthāpataye pṛthāpatibhyām pṛthāpatibhyaḥ
Ablativepṛthāpateḥ pṛthāpatibhyām pṛthāpatibhyaḥ
Genitivepṛthāpateḥ pṛthāpatyoḥ pṛthāpatīnām
Locativepṛthāpatau pṛthāpatyoḥ pṛthāpatiṣu

Compound pṛthāpati -

Adverb -pṛthāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria